From b26e38a3c61aedc25c5fb7bfda8be601d0ad6432 Mon Sep 17 00:00:00 2001 From: Ananya Srivastava Date: Sun, 19 Oct 2025 22:23:30 +0530 Subject: [PATCH 1/4] Add Sanskrit translation : best-practices.md --- _articles/sa/best-practices.md | 180 +++++++++++++++++++++++++++++++++ 1 file changed, 180 insertions(+) create mode 100644 _articles/sa/best-practices.md diff --git a/_articles/sa/best-practices.md b/_articles/sa/best-practices.md new file mode 100644 index 00000000000..05b47c49b29 --- /dev/null +++ b/_articles/sa/best-practices.md @@ -0,0 +1,180 @@ +--- +lang: sa +title: परिचालकानां श्रेष्ठः आचरणः +description: मुक्तस्रोतपरियोजनायाः परिचालकः स्यात् चेत् प्रक्रियासु लेखनात् समुदायस्य उपयोगपर्यन्तं, तस्य जीवनं सुकरं भवति। +class: best-practices +order: 5 +image: /assets/images/cards/best-practices.png +related: + - metrics + - leadership +--- + +## एकं परिचालकः भवितुं का अर्थः? + +यदि भवान् एषां बहुसंख्यकानां उपयोगे येषां मुक्तस्रोतपरियोजनां परिचालयति, तर्हि सः दृष्टुम् अर्हति यत् भवतः समयः कूटलेखनाय न्यूनं गच्छति, परन्तु समस्यासु प्रतिसादाय अधिकं व्यतीतेति। + +परियोजनायाः प्रारम्भिकावस्थायाम्, भवान् नवीनविचारैः प्रयोगं कुर्वन् इच्छातनुसारं निर्णयान् गृह्णाति। परियोजनायाः लोकप्रियता वर्धमानस्य, भवतः अधिकं उपयोगकर्तृभिः सह योगदानकर्तृभिः च सहकार्यं सुलभं भवति। + +परियोजनायाः परिचालनं केवलं कूटलेखनं न भवति। एते कार्याणि अकस्मात् प्रकटितानि भवन्ति, परन्तु ते विकासशीलपरियोजनायैव महत्त्वपूर्णानि भवन्ति। प्रक्रियाणां दस्तावेजकरणात् समुदायस्य उपयोगपर्यन्तं, जीवनं सुलभं करणीयं विकल्पानि अस्माभिः संकलितानि सन्ति। + +## प्रक्रियाणां दस्तावेजकरणम् + +लेखनं करणं एकं महत्त्वपूर्णं कर्म भवति यत् एकस्य परिचालकस्य। + +दस्तावेजकरणं केवलं स्वविचाराणां स्पष्टिं न ददाति, किन्तु अन्ये अपि जानन्ति यत् भवतः अपेक्षा किं, यावत् ते पृच्छन्ति, पूर्वमेव। + +लेखनं करणं यदा किञ्चित् स्वविस्तरे न सुसंगतम्, तदा निषेधं कथयितुं सुगमं करोति। तथा च, अन्ये अपि सहाय्यं दातुं सुलभं भवति। न जानाति कः भवतः परियोजनं पठति वा उपयोगयति। + +पूर्णपाठानां उपयोगं न कृत्वा अपि, बुलेट् बिन्दूनि लिखित्वा तस्य लेखनं उत्तमं भवति। + +सदा दस्तावेजं अद्यतनं कुर्वीत। यदि न शक्नोति, तर्हि पुरातनं दस्तावेजं मुञ्चतु अथवा पुरातनत्वं सूचयतु यथा योगदानकर्तृभिः अद्यतनीकरणं कर्तुं जानन्ति। + +### परियोजनायाः दृष्टिपथं लिखतु + +परियोजनायाः लक्ष्याणि लिखित्वा आरभत। तान् README मध्ये समावेशयतु, अथवा पृथक् `VISION` इत्यस्मिन् फाइल् निर्मातु। यदि अन्यानि साधनानि सहायकानि, यथा परियोजनारूपरेखा, तानि अपि सार्वजनिकानि कुर्वीत। + +स्पष्टं, दस्तावेजीकृतं दृष्टिपथं धारयित्वा, भवतः केन्द्रितं कुर्वन् अन्यैः योगदानैः "विस्तारापेक्षायाः" बाधां टालयति। + +उदाहरणार्थ, @lord ज्ञातवान् यत् परियोजनादृष्टिपथं प्राप्तेन समयव्ययाय कस्याः विनियोगे निर्देशः कर्तुं शक्यते। नूतनपरिचालकस्य रूपेण, तस्य प्रथमं सुविधायाः विनियोगे [Slate](https://github.com/lord/slate) सम्बन्धिनि, तस्य परियोजनाविस्तारे न अडिग् स्थितः, एतत् पश्यन् खेदं जातम्। + + + +### अपेक्षाः सञ्चरतु + +नियमाः लिखितुं कठिनाः स्युः। कदाचित् इदं अन्येण नियन्त्रणं इव वा सर्वं रमणीयं नष्टं इव मन्यसे। + +यथासंभवम् लिखितं न्याययुक्तं च, उत्तमः नियमः परिचालकान् सशक्तं करोति। एतेन भवतः अनिच्छितकार्ये प्रविष्टिं रोद्धुं शक्यते। + +बहवः ये परियोजनं दृष्टवन्ति, ते स्वस्य परिस्थितीनां विषयं न जानन्ति। ते मन्यन्ते यत् भवान् तस्मिन् कर्मणि वित्तं लभते, विशेषतः यदि तं नियमितं उपयोगयन्ति। कदाचित् भवान् पूर्वं समयं परियोजनायाम् व्यतीतवान्, परं अद्य नवकर्म वा परिवारस्य कारणेन व्यस्तः। + +सर्वं यथावत् योग्यं! केवलं अन्ये जानन्तु इति सुनिश्चितं कुर्वीत। + +यदि परियोजनायाः परिचालनं अंशकालिकं वा स्वयंसेवी अस्ति, तदा स्वस्य समयस्य स्पष्टं विवरणं दत्तम्। एतत् परियोजनायाः आवश्यकसमयस्य वा अन्येषां अपेक्षायाः तुल्यम् न अस्ति। + +लेखनीयानि किञ्चित् नियमाः: + +* योगदानस्य समीक्षां च स्वीकृतिं कथं कुर्वीथाः (_परीक्षाः आवश्यकाः? समस्या साँचे?_ ) +* ये योगदान प्रकाराः स्वीकरिष्यन्ति (_केवलं कूटस्य विशेषभागे सहाय्यं इच्छसि?_ ) +* अनुवर्तीकरणाय कदा उचितम् (_उदाहरणार्थ, "परिचालकात् ७ दिनेषु प्रत्युत्तरं अपेक्ष्यम्। यदी न श्रुतम्, तर्हि थ्रेड् पिङ् कर्तुं स्वतंत्रः"_ ) +* परियोजनायाम् समयव्ययः कथं (_उदाहरणार्थ, "सप्ताहे केवलं ५ घण्टानि व्यतीताः"_ ) + +[Jekyll](https://github.com/jekyll/jekyll/tree/master/docs), [CocoaPods](https://github.com/CocoaPods/CocoaPods/wiki/Communication-&-Design-Rules), [Homebrew](https://github.com/Homebrew/brew/blob/bbed7246bc5c5b7acb8c1d427d10b43e090dfd39/docs/Maintainers-Avoiding-Burnout.md) परियोजनासु परिचालकानां योगदानकर्तृभ्यः नियमानाम् उदाहरणानि सन्ति। + +### सञ्चारं सार्वजनिकं धारयतु + +सम्बन्धानां लेखनं न विस्मर्तव्यम्। यत्र सम्भवम्, परियोजनासम्बन्धः सार्वजनिकं भवतु। यदि कश्चन निजपणे सम्पर्कं कर्तुं प्रयासति, तं सौम्यतया सार्वजनिकसञ्चारचैनल् इव निर्देशयतु, यथा मेलिंग् सूची वा समस्या ट्रैकर्। + +यदि अन्यपरिचालकैः सह मिलति वा गूढ निर्णयं करोति, तदा अपि सार्वजनिके लिखित्वा संज्ञानं दातुं नोट्स् प्रकाशितं कुर्वीत। + +एवं यः कोऽपि समुदायं आगच्छति, सः पूर्ववर्षेभ्यः समानं सूचना प्राप्नोति। + +## निषेधं कथयितुं शिक्षितु + +भवान् लेखितवान्। यथाशक्ति, सर्वे पाठकाः दस्तावेजं पठेयुः, परन्तु वास्तव्यात्, अन्यान् स्मारयितुं आवश्यकं भविष्यति। + +सर्वं लिखितं भवति चेत्, नियमं प्रवर्तयतः व्यक्तित्वान् न्यूनं करोति। + +निषेधं कथयितुं रमणीयं न, परन्तु _"भवत् योगदानं परियोजनस्य मापदण्डानुसारेण नास्ति"_ इत्यादि व्यक्तित्वन्यूनं अनुभूयते। + +निषेधं बहुषु परिस्थितिषु लागू भवति: सुविधायाः विनियोगः यः दायरा न योजयति, चर्चां विचलयन्, अन्येषां व्यर्थकर्म। + +### संवादं मैत्रीयं धारयतु + +निषेधं अभ्यासाय मुख्यः स्थलं भवतः समस्या च पुल् अनुरोध सूची। परिचालकस्य रूपेण, सुझावाः आगच्छन्ति ये स्वीकरitum न इच्छसि। + +कदाचित् योगदानं परियोजनायाः दायरा परिवर्तयति वा दृष्टिपथं न अनुगच्छति। कदाचित् विचारः उत्तमः, परन्तु क्रियान्वयनं नीचम्। + +यदा योगदानं न स्वीक्रियते, तदा प्रथमं प्रतिक्रिया विस्मर्तुं वा न दृष्टवान् इव कर्तुं शक्यते। एतत् अन्यस्य हृदयस्पर्शं कुर्यात् च समुदायस्य अन्य योगदानकर्तृभ्यः प्रेरणाहानिं करोति। + + + +अवांछित योगदानं सदा न खोलतु। समये, अप्रत्युत्तरितानि समस्याः तथा पुल् अनुरोधाः परियोजनायाम् कार्यं अधिकं क्लेशकरं कुर्वन्ति। + +यथासंभवम् त्वरितं न स्वीक्रियतानि योगदानानि समापयतु। यदि परियोजनायाम् विशालं बैकलॉग् अस्ति, @steveklabnik सुझावः दत्तः [समस्या दक्षतया वर्गीकर्तुं](https://words.steveklabnik.com/how-to-be-an-open-source-gardener)। + +द्वितीयतः, योगदानं उपेक्षितं समुदायाय नकारात्मकं संदेशं प्रेषयति। परियोजनायाम् योगदानं भयजनकं, विशेषतः प्रथमवारं यदि योगदानकर्तृ अस्ति। अपि यदि न स्वीक्रियते, तस्य प्रयासं मानयतु च आभारं कथयतु। महत् प्रशंसा। + +यदि योगदानं न स्वीक्रियेत: + +* **आभारं दत्तुम्** +* **किं कारणं दायरा न अनुगच्छति** स्पष्टं कथयतु, सुधारस्य सुझावः दत्तुम्। स्नेहपूर्णं, परन्तु दृढम्। +* **संबद्ध दस्तावेजं लिङ्क् कुरुत**, यदि अस्ति। आवृत्तिपूर्वक अनुरोधं रोद्धुम्। +* **अनुरोधं समापयतु** + +१–२ वाक्यानि पर्याप्तानि। उदाहरणार्थ, [celery](https://github.com/celery/celery/) Windows समस्या, @berkerpeksag [प्रतिक्रियां](https://github.com/celery/celery/issues/3383) दत्तवान्: + +![Celery screenshot](/assets/images/best-practices/celery.png) + +यदि निषेधस्य विचारः भयंकरः, न एकः। @jessfraz [इव](https://blog.jessfraz.com/post/the-art-of-closing/) कथयति: + +> बहूनि मुक्तस्रोतपरियोजनानां परिचालकैः संभाषितम्, Mesos, Kubernetes, Chromium, सर्वे अभिमतम् यत् परिचालकस्य कठीनतमं अंशं, "न" कथयितुं इच्छितपैचपत्रेषु। + +अन्यस्य योगदानं न स्वीक्रियते इति दुःखं न अनुभवतु। मुक्तस्रोतस्य प्रथमः नियमः, @shykes [इव](https://twitter.com/solomonstre/status/715277134978113536): _"न अस्थायी, हाँ शाश्वत"_। अन्यस्य उत्साहं सहानुभूति, योगदानं अस्वीकृतिः व्यक्तित्वस्य अस्वीकृतिः न अस्ति। + +अन्ते, यदि योगदानं पर्याप्तं न, स्वीक्रियति अनिवार्यम् न। स्नेहम्, उत्तरदायित्वं प्रदत्तु, केवलं यत् परियोजनं सुधारयिष्यति स्वीक्रियतु। यथासंख्यं अभ्यासः निषेधस्य, तस्मात् सरलम् भवति। प्रतिज्ञा। + +### सक्रियः भवतु + +अवांछित योगदानस्य मात्रा न्यूनं कर्तुं, परियोजनायाः योगदानपद्धतिं स्पष्टं कथयतु। + +यदि निम्नगुणस्तरस्य योगदानं आगच्छति, योगदानकर्तृभ्यः पूर्वं किञ्चित् कार्यं आवश्यकं कृत्वा, उदाहरणार्थ: + +* समस्या वा पुल् अनुरोध साँचे/सूची पूरयतु +* पुल् अनुरोधात् पूर्वं समस्या उद्घाटयतु + +नियमं न पालयन्ति चेत्, समस्या त्वरितं समापयतु च दस्तावेजं सूचयतु। + +यद्यपि प्रथमं कठोरं, सक्रियता दुष्टं न, परस्परयोः हितकरम्। अनावश्यककाले योगदानं व्यर्थं कार्यं न कुर्वन्ति। भवतः कर्मभारं सुगमं भवति। + + + +कदाचित् निषेधं कथ्यते, योगदानकर्तृ क्रुद्धः भवति। यदि आक्रामकः, [परिस्थितिं शान्तां कुरुत](https://github.com/jonschlinkert/maintainers-guide-to-staying-positive#action-items) वा समुदायात् निष्कासयतु। + +### मार्गदर्शनं स्वीकरोतु + +कदाचित् योगदानकर्तृ परियोजनायाः मानकान् न अनुगच्छति। पुनरपि अस्वीकृतिः क्लेशः कुर्यात्। + +यदि उत्साही, किंतु सुधारस्य आवश्यकता, धैर्यं धारयतु। प्रत्येक स्थितौ स्पष्टतया कारणं कथयतु। सरलः कार्य इव निर्दिष्टम्, यथा _"good first issue"_। समये सः मार्गदर्शनेन सहायः भवतु। + +## समुदायस्य उपयोगं कुर्वीत + +सर्वं स्वयमेव न कर्तव्यं। परियोजनायाः समुदायः अस्ति! यदि सक्रियः समुदायः न, उपयोगकर्तृ बहवः कार्यं दातुं प्रयत्नं कुर्यात्। + +### कार्यभारं वितर + +अन्यैः सहाय्यं अपेक्ष्यते चेत्, प्रथमं पृच्छतु। + +नूतन योगदानकर्तृ प्रोत्साहनाय, [सरल समस्याः चिन्हितः](https://help.github.com/en/articles/helping-new-contributors-find-your-project-with-labels) कुर्वीत। GitHub प्लेटफॉर्मे दृश्यतां वर्धयति। + +नूतन योगदानकर्तृ निरन्तर योगदानं कुर्वन्, तेषां कार्यं मानयतु। अन्यैः नेतृत्व भूमिकां प्राप्तुं मार्गदर्शनं लिखतु। + +स्वयंकार्यभारस्य न्यूनीकरणाय, अन्यैः परियोजनायाः स्वामित्वं [साझा](../building-community/#share-ownership-of-your-project) प्रोत्साहनं कुर्वीत। @lmccart पश्यत्, [p5.js](https://github.com/processing/p5.js) परियोजनायाम् सफलम्। + + + +यदि परियोजनात् विरामः आवश्यकः, अन्ये स्वीकरोतु। यदि अन्ये उत्साही, तान् commit अधिकारं दत्तु वा औपचारिक नियन्त्रणं हस्तान्तरेण कुरुत। यदि अन्ये fork कुर्वन्ति, लिङ्क् प्रदत्तु। परियोजनायाः जीविताय सर्वे उत्साहिताः! From c6fb0552d697caba66327d9eacce9ecdebcb0d7a Mon Sep 17 00:00:00 2001 From: Ananya <163244046+ItsMeAnanyaSrivastava@users.noreply.github.com> Date: Sun, 19 Oct 2025 22:36:44 +0530 Subject: [PATCH 2/4] Update _articles/sa/best-practices.md Co-authored-by: Copilot <175728472+Copilot@users.noreply.github.com> --- _articles/sa/best-practices.md | 2 +- 1 file changed, 1 insertion(+), 1 deletion(-) diff --git a/_articles/sa/best-practices.md b/_articles/sa/best-practices.md index 05b47c49b29..8ad61a48f7e 100644 --- a/_articles/sa/best-practices.md +++ b/_articles/sa/best-practices.md @@ -135,7 +135,7 @@ related: * समस्या वा पुल् अनुरोध साँचे/सूची पूरयतु * पुल् अनुरोधात् पूर्वं समस्या उद्घाटयतु -नियमं न पालयन्ति चेत्, समस्या त्वरितं समापयतु च दस्तावेजं सूचयतु। +नियमं न पालयन्ति चेत्, समस्या त्वरितं समाप्यतु च दस्तावेजं सूचयतु। यद्यपि प्रथमं कठोरं, सक्रियता दुष्टं न, परस्परयोः हितकरम्। अनावश्यककाले योगदानं व्यर्थं कार्यं न कुर्वन्ति। भवतः कर्मभारं सुगमं भवति। From f1f79cea44f12ff19093026f1499eb0e7398c773 Mon Sep 17 00:00:00 2001 From: Ananya <163244046+ItsMeAnanyaSrivastava@users.noreply.github.com> Date: Sun, 19 Oct 2025 22:37:03 +0530 Subject: [PATCH 3/4] Update _articles/sa/best-practices.md Co-authored-by: Copilot <175728472+Copilot@users.noreply.github.com> --- _articles/sa/best-practices.md | 2 +- 1 file changed, 1 insertion(+), 1 deletion(-) diff --git a/_articles/sa/best-practices.md b/_articles/sa/best-practices.md index 8ad61a48f7e..6bba2a6c1c6 100644 --- a/_articles/sa/best-practices.md +++ b/_articles/sa/best-practices.md @@ -87,7 +87,7 @@ related: ### संवादं मैत्रीयं धारयतु -निषेधं अभ्यासाय मुख्यः स्थलं भवतः समस्या च पुल् अनुरोध सूची। परिचालकस्य रूपेण, सुझावाः आगच्छन्ति ये स्वीकरitum न इच्छसि। +निषेधं अभ्यासाय मुख्यः स्थलं भवतः समस्या च पुल् अनुरोध सूची। परिचालकस्य रूपेण, सुझावाः आगच्छन्ति ये स्वीकरितुम् न इच्छसि। कदाचित् योगदानं परियोजनायाः दायरा परिवर्तयति वा दृष्टिपथं न अनुगच्छति। कदाचित् विचारः उत्तमः, परन्तु क्रियान्वयनं नीचम्। From 9e9c49cd559fe9d1d8c3fd519c5a2ea566e91807 Mon Sep 17 00:00:00 2001 From: Ananya <163244046+ItsMeAnanyaSrivastava@users.noreply.github.com> Date: Sun, 19 Oct 2025 22:37:14 +0530 Subject: [PATCH 4/4] Update _articles/sa/best-practices.md Co-authored-by: Copilot <175728472+Copilot@users.noreply.github.com> --- _articles/sa/best-practices.md | 2 +- 1 file changed, 1 insertion(+), 1 deletion(-) diff --git a/_articles/sa/best-practices.md b/_articles/sa/best-practices.md index 6bba2a6c1c6..725c0304b3f 100644 --- a/_articles/sa/best-practices.md +++ b/_articles/sa/best-practices.md @@ -163,7 +163,7 @@ related: अन्यैः सहाय्यं अपेक्ष्यते चेत्, प्रथमं पृच्छतु। -नूतन योगदानकर्तृ प्रोत्साहनाय, [सरल समस्याः चिन्हितः](https://help.github.com/en/articles/helping-new-contributors-find-your-project-with-labels) कुर्वीत। GitHub प्लेटफॉर्मे दृश्यतां वर्धयति। +नूतन योगदानकर्तृ प्रोत्साहनाय, [सरल समस्याः चिह्नितान्](https://help.github.com/en/articles/helping-new-contributors-find-your-project-with-labels) कुर्वीत। GitHub प्लेटफॉर्मे दृश्यतां वर्धयति। नूतन योगदानकर्तृ निरन्तर योगदानं कुर्वन्, तेषां कार्यं मानयतु। अन्यैः नेतृत्व भूमिकां प्राप्तुं मार्गदर्शनं लिखतु।